A 433-35 Svapnacintāmaṇi

Manuscript culture infobox

Filmed in: A 433/35
Title: Svapnacintāmaṇi
Dimensions: 25.8 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1414
Remarks:

Reel No. A 433-35

Inventory No. 73505

Title Svapnacintāmaṇi

Remarks The text runs up to the first chapter called, śubhasvapnādhikāra.

Author Jagaddeva

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.0 cm

Folios 7

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title svapnāḥ and in the lower ight-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1414

Manuscript Features

  • Fol. 1v is missing in the microfilm.

Excerpts

Beginning

-minītejaḥ || 11 ||

dṛḍham ārūḍham ārūḍhakrodhaḥ sakrodhān raktapītanīlādīn || bhāvān avalokayate sāhasasahitāḥ (2) kriyā (!) kurute || yugmaṃ || 12 ||

svapne pavanaprakṛtiḥ samīkṣate pakṣibhir gaganagamanam ||

paridhāvanaṃ (3) vidūrād āpāsa(!)vivādakalahādīn || 13 ||

śikhari śikharāgrabhāgaṃ gṛhaṃ tathā tuṃgatālabhūmiruham || (!)

(4) ārohati ca svapne plavate yāti ⟪ca⟫ [[vi]]dureṇa || yugmaṃ || 14 || (fol. 2r1–4)

End

yeṣāṃ lābho na śubhaḥ svapne teṣāṃ śubhopahāro pi ||

yeṣāṃ na śubhaḥ prāyaḥ puṃsas teṣāṃ śubhas tyāgaḥ || 151 ||

ye lokya vyavahāreṇa śubhāste śobhanāḥ paraṃ bhaṇitā ||

ye ca śubhāste svapne viparītāṃ kepi ca padārthāḥ || 152 ||


kṛṣṇaṃ kṛtam amarās taṃ muktā gorājavājigajadevān ||

sakalaṃ śuklaṃ ca śubhaṃ tyaktvā kārpāsalavaṇādi || 153 || (fol. 8v8–10)


Colophon

iti mahattamaśrīdurlabharājātmajajagaddevaviracite svapnaciṃtāmaṇau śubhasvapnādhikāraḥ prathamaḥ || || 1 || || (fol. 8v10–11)

Microfilm Details

Reel No. A 433/35

Date of Filming 10-10-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-05-2012

Bibliography