A 433-35 Svapnacintāmaṇi
Manuscript culture infobox
Filmed in: A 433/35
Title: Svapnacintāmaṇi
Dimensions: 25.8 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1414
Remarks:
Reel No. A 433-35
Inventory No. 73505
Title Svapnacintāmaṇi
Remarks The text runs up to the first chapter called, śubhasvapnādhikāra.
Author Jagaddeva
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 11.0 cm
Folios 7
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin under the marginal title svapnāḥ and in the lower ight-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/1414
Manuscript Features
- Fol. 1v is missing in the microfilm.
Excerpts
Beginning
-minītejaḥ || 11 ||
dṛḍham ārūḍham ārūḍhakrodhaḥ sakrodhān raktapītanīlādīn || bhāvān avalokayate sāhasasahitāḥ (2) kriyā (!) kurute || yugmaṃ || 12 ||
svapne pavanaprakṛtiḥ samīkṣate pakṣibhir gaganagamanam ||
paridhāvanaṃ (3) vidūrād āpāsa(!)vivādakalahādīn || 13 ||
śikhari śikharāgrabhāgaṃ gṛhaṃ tathā tuṃgatālabhūmiruham || (!)
(4) ārohati ca svapne plavate yāti ⟪ca⟫ [[vi]]dureṇa || yugmaṃ || 14 || (fol. 2r1–4)
End
yeṣāṃ lābho na śubhaḥ svapne teṣāṃ śubhopahāro pi ||
yeṣāṃ na śubhaḥ prāyaḥ puṃsas teṣāṃ śubhas tyāgaḥ || 151 ||
ye lokya vyavahāreṇa śubhāste śobhanāḥ paraṃ bhaṇitā ||
ye ca śubhāste svapne viparītāṃ kepi ca padārthāḥ || 152 ||
kṛṣṇaṃ kṛtam amarās taṃ muktā gorājavājigajadevān ||
sakalaṃ śuklaṃ ca śubhaṃ tyaktvā kārpāsalavaṇādi || 153 || (fol. 8v8–10)
Colophon
iti mahattamaśrīdurlabharājātmajajagaddevaviracite svapnaciṃtāmaṇau śubhasvapnādhikāraḥ prathamaḥ || || 1 || || (fol. 8v10–11)
Microfilm Details
Reel No. A 433/35
Date of Filming 10-10-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-05-2012
Bibliography